||Devi Mahatmyam||

||Durga Sapta Sati||

||Chapter 1||


||om tat sat||

Select text in Devanagari Telugu Kannada Gujarati English

प्रथम चरित्रः
महा काळी ध्यानम्

खड्गं चक्रगदेषुचापपरिघान् शूलं भुशुण्डीं शिरः
शंखं सन्धधतीं करैः त्रिनयनां सर्वांगभूषावृताम्।
यां हन्तुं मधुकैटभौ जलजभूस्तुष्टाव सुप्ते हरौ
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकाळिकाम्॥

प्रथमाध्यायमु

ओम् नमश्चांडिकायै॥
ओम् ऐं मार्कण्डेय उवाच॥

सावर्णिः सूर्य तनयो यो मनुः कथ्यतेऽष्टमः।
निशामय तदुत्पत्तिं विस्तराद्गदतो मम॥1||

महामायानुभावेन यथा मन्वन्तराधिपः।
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥2||

सार्वोचिषेऽन्तरे पूर्वं चैत्र वंश समुद्भवः।
सुरथो नाम राजाऽभूत् समस्ते क्षितिमण्डले॥3||

तस्य पालयतः सम्यक् प्रजाः पुत्त्रानिवौरसान्।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा॥4||

तस्यतैरभवत् युद्धं अति प्रबलदण्डिनः।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥5||

ततः स्वपुरमायातो निजदेशाधिपोऽभवत्।
आक्रान्तः स महाभागैः तैस्तदा प्रबलारिभिः॥6||

अमात्यैर्बलिभिर्दुष्टैः दुर्बलस्य दुरात्मभिः।
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः॥7||

ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः।
एकाकी हयमारुह्य जगाम गहनं वनं॥8||

स तत्राश्रममद्राक्षीत् द्विजवर्यस्य मेधसः।
प्रशान्त श्वापदाकीर्णं मुनिशिष्योपशोभितम्॥9||

तस्थौ किञ्चित्सकालं च मुनिना तेन सत्कृतः।
इतश्चेतश्च विचरं स्तस्मिन् मुनिवाराश्रमे॥10||

सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः॥11||

मत्पूर्यैः पालितं पूर्वं मयाहीनं पुरं हि तत्।
मद्भृत्यैस्तैरसद्वृत्तैः धर्मतः पाल्यते न वा॥12||

न जाने स प्रधानो मे शूर हस्ती सदा मदः।
ममवैरिवशं यातः कान्भोगानुपलप्स्यते॥13||

ये ममानुगता नित्यं प्रसाद धनभोजनैः।
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्॥14||

असम्यग्व्ययशीलैः तैः कुर्वद्भिः सततं व्ययम्।
सज्ञ्चितः सोऽति दुःखेन क्षयं कोशो गमिष्यति॥15||

एतच्चान्यच्च सततं चिन्तयामास पार्थिवः।
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः॥16||

स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः।
स शोक इव कस्मात्वं दुर्मना इव लक्ष्यसे॥17||

इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम्।
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्॥18||

वैश्य उवाच॥

समाधिर्नाम वैश्योऽहं उत्पन्नो धनिनां कुले।
पुत्त्रदारैर्निरस्तश्च धनलोभादसाधुभिः॥19||

विहीनश्च धनैर्दारैः पुत्त्रैरादाय मे धनम्।
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः॥20||

सोऽहं न वेद्मि पुत्त्राणां कुशलाकुशलात्मिकाम्।
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः॥21||

किं नु तेषां गृहे क्षेमं अक्षेमं किं नु साम्प्रतम्।
कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः॥22||

राजोवाच॥

यैर्निरस्तो भवान् लब्धैः पुत्त्रदारादिभिर्धनैः।
तेषु किं भवतः स्नेहम् अनुबध्नाति मानसम्॥23||

वैश्य उवाच॥

एवमेतद्यथा प्राह भवानस्मद्गतं वचः।
किं करोमि न बध्नाति मम निष्ठुरतां मनः॥24||

यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः।
पतिः स्वजनाहार्दं च हार्धितेष्वेव मे मनः॥25||

किमेतन्नाभिजानामि जानन्नपि महामते।
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु॥26||

तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते।
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्टुरम्॥27||

मार्कण्डेय उवाच॥

ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ।
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः॥28||

कृत्वातु तौ यथान्यायं यथार्हं तेन संविदम्।
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ॥29||

राजोवाच॥

भगवं स्त्वामहं प्रष्टुम् इच्चाम्येकं वदस्व तत्।
दुःखाय यन्मेमनसः स्वचित्तायत्ततां विना॥30||

ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि।
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम॥31||

अयं च निकृतः पुत्त्रैः दारैर्भृत्यैः तथोज्झितः।
स्वजनेन च सन्त्यक्त तेषु हार्थी तथाप्यति॥32||

एव मेषतथाहं च द्वावप्यत्यन्तदुःखितौ।
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ॥33||

तत्केनैतन्महाभाग यन्मोहो ज्ञानिनोरपि ।
ममास्य च भवत्येषा विवेकान्धस्य मूढता॥34||

ऋषिरुवाच॥

ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे।
विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक्॥35||

दिवान्धाः प्राणिनः केचित् रात्रावन्धास्तथापरे।
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः॥36||

ज्ञानिनो मनुजाः सत्यं किन्तु ते नहि केवलम्।
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः॥37||

ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम्।
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः॥38||

ज्ञानेऽपि सति पश्यैतान् पत ङा च्छाब बंधुषु ।
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुथा॥39||

मानुषा मनुजव्याघ्रा साभिलाषाः सुतान् प्रति ।
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि॥40||

तथापि ममतावर्ते मोहगर्ते निपातिताः।
महामायाप्रभावेण संसार स्थितिकारिणा॥41||

तन्मात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः।
महामाया हरेश्चैषा तया सम्मोह्यते जगत्॥42||

ज्ञानिनामपि चेतांसि देवी भगवती हि सा।
बलादाकृष्य मोहाय महामाया प्रयच्छति॥43||

तयाविसृज्यते विश्वं जगदेतत् चराचरम् ।
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये॥44||

सा विद्या परमा मुक्तैः हेतुभूता सनातनी।
संसार बन्धहेतुश्च सैव सर्वेश्वरेश्वरी॥45||

राजो वाच॥

भगवन् का हि सा देवी महामायेति यां भवान्।
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ॥46||

यत् स्वभावा च सा देवी यत् स्वरूपा यदुद्भवा।
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वरः॥47||

ऋषिरुवाच॥

नित्यैव सा जगन्मूर्तिः तया सर्वमिदं ततम्।
तथापि तत्समुत्पत्तिः बहुथा श्रूयतां मम॥48||

देवानां कार्यसिद्द्यर्थं आविर्भवति सा यदा।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते॥49||

योगनिद्रां यदा विष्णुः जगत्येकार्णवीकृते।
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः॥50||

तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ।
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ॥51||

स नाभि कमले विष्णोः स्थितो ब्रह्मा प्रजापतिः।
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्॥52||

तुष्टाव योगनिद्रां तां एकाग्रहृदयः स्थितः ।
विबोधनार्थाय हरेः हरि नेत्रकृतालयाम्॥53||

विश्वेश्वरीं जगद्धात्रीं स्थिति संहारकारिणीम्।
निद्रां भगवतीं विष्णोः अतुलां तेजसः प्रभुः॥54||

ब्रह्मोवाच॥

त्वं स्वाहात्वं स्वधा त्वं हि वषट्कारः सर्वात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधामात्रात्मिका स्थिता॥55||

अर्थमात्रा स्थिता नित्या यानुच्चार्याविशेषतः।
त्वमेव सा त्वं सावित्री त्वं देव जननी परा॥56||

त्वयैतत् धार्यते विश्वं त्वयैतत् सृज्यते जगत्।
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वथा॥57||

विसृष्टौ सृष्टिरूपा त्वं स्थिति रूपा च पालने।
तथा संहृति रूपान्ते जगतोऽस्य जगन्मये॥58||

महाविद्या महामाया महामेधा महास्मृतिः।
महामोहा च भवती महादेवी महासुरी॥59||

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।
काळरात्रिः महारात्रिः मोहरात्रिश्च दारुणा॥60||

त्वं श्रीस्त्वं ईश्वरी त्वं ह्रीस्त्वं बुद्धिर्भोधलक्षणा।
लज्जापुष्टिस्तथा तुष्टिः त्वं शान्तिः क्षान्तिरेव च॥61||

खड्गिनी शूलिनीघोरा गदिनी चक्रिणी तथा।
शंखिनी चापिनी बाण भुशुण्डी परिघायुथा॥62||

सौम्या सौम्यतराशेष सौम्येभ्यस्त्वतिसुंदरी।
परापराणां परमा त्वमेव परमेश्वरी॥63||

यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके।
तस्य सर्वस्य याशक्तिः सा त्वं किंस्तूयसे मया॥64||

यया त्वया जगत् स्रष्ठा जगत्पातात्ति योजगत्।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः॥65||

विष्णुः शरीरग्रहणमहमीशान एव च।
कारितास्ते यतोऽतस्त्वां स्तोतुं शक्तिमान् भवेत्॥66||

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवी संस्तुता।
मोहयैतौ दुराधर्षा वसुरौ मधुकौटभौ॥67||

प्रबोधं च जगत्स्वा मी नीयतामच्युतो लघु।
भोधश्च क्रियतामस्य हन्तुं एतौ महासुरौ॥68||

ऋषिरुवाच॥

एवं स्तुता तदा देवी तामसी तत्रवेधसा।
विष्णोः प्रबोधनार्धाय निहन्तुं मधुकैटभौ॥69||

नेत्रस्यनासिका बाहू हृदयेभ्यस्तथोरसः।
निर्गम्य दर्शने तस्थौ ब्रह्माणोऽव्यक्त जन्मनः॥70||

उत्तस्थौ च जगन्नाथः तया मुक्तो जनार्दनः।
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ॥71||

मधुकैटभौ दुरात्मानाम् अतिवीर पराक्रमौ।
क्रोधरक्ते क्षणावत्तुं ब्रह्माणं जनितोद्यमौ॥72||

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः।
पञ्चवर्ष सहस्राणि बाहुप्रहरणो विभुः॥73||

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ।
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्॥74||

श्री भगवानुवाच॥

भवेतामद्य मे तुष्टौ ममवध्यावुभावपि।
किमन्येन वरेणात्र एतावद्धि वृतं मम॥75||

ऋषिरुवाच॥

वज्ञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्।
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः॥76||

अवां जहि न यत्रोर्वी सलिलेन परिप्लुता॥77||

ऋषिरुवाच॥

तथेत्युक्त्त्वा भगवता शंखचक्र गदा भृता ।
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः॥78||

एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते॥79||

इति श्री मार्कंडेय पुराणे सावर्णिके मन्वन्तरे।
देवी माहात्म्ये मधुकैटभवधो नाम
प्रथमोsध्यायः॥

updated27/09/2022 10AM

||Devi Mahatmyam|| ||Durga Sapta Sati|| ||Chapter 1||